Original

उदीर्णां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् ।असंभ्रमं भीमसेनो गदया समताडयत् ॥ ७ ॥

Segmented

उदीर्णाम् पृथिवीम् सर्वाम् स अश्वाम् स रथ-कुञ्जराम् असंभ्रमम् भीमसेनो गदया समताडयत्

Analysis

Word Lemma Parse
उदीर्णाम् उदीर् pos=va,g=f,c=2,n=s,f=part
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
pos=i
अश्वाम् अश्व pos=n,g=f,c=2,n=s
pos=i
रथ रथ pos=n,comp=y
कुञ्जराम् कुञ्जर pos=n,g=f,c=2,n=s
असंभ्रमम् असंभ्रम pos=a,g=n,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
गदया गदा pos=n,g=f,c=3,n=s
समताडयत् संताडय् pos=v,p=3,n=s,l=lan