Original

तदाश्चर्यमपश्याम श्रद्धेयमपि चाद्भुतम् ।भीमसेनस्य समरे राजन्कर्मातिमानुषम् ॥ ६ ॥

Segmented

तद् आश्चर्यम् अपश्याम श्रद्धेयम् अपि च अद्भुतम् भीमसेनस्य समरे राजन् कर्म अति मानुषम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
श्रद्धेयम् श्रद्धा pos=va,g=n,c=1,n=s,f=krtya
अपि अपि pos=i
pos=i
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
अति अति pos=i
मानुषम् मानुष pos=a,g=n,c=2,n=s