Original

तं भीमसेनः समरे महोदधिमिवापरम् ।सेनासागरमक्षोभ्यं वेलेव समवारयत् ॥ ५ ॥

Segmented

तम् भीमसेनः समरे महोदधिम् इव अपरम् सेना-सागरम् अक्षोभ्यम् वेला इव समवारयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
महोदधिम् महोदधि pos=n,g=m,c=2,n=s
इव इव pos=i
अपरम् अपर pos=n,g=m,c=2,n=s
सेना सेना pos=n,comp=y
सागरम् सागर pos=n,g=m,c=2,n=s
अक्षोभ्यम् अक्षोभ्य pos=a,g=m,c=2,n=s
वेला वेला pos=n,g=f,c=1,n=s
इव इव pos=i
समवारयत् संवारय् pos=v,p=3,n=s,l=lan