Original

रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् ।अथानन्तमपारं च नरेन्द्रस्तिमितह्रदम् ॥ ४ ॥

Segmented

रथ-नाग-अश्व-कलिलम् शङ्ख-दुन्दुभि-नादितम् अथ अनन्तम् अपारम् च नरेन्द्र-स्तिमित-ह्रदम्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
कलिलम् कलिल pos=a,g=m,c=2,n=s
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
नादितम् नादय् pos=va,g=m,c=2,n=s,f=part
अथ अथ pos=i
अनन्तम् अनन्त pos=a,g=m,c=2,n=s
अपारम् अपार pos=a,g=m,c=2,n=s
pos=i
नरेन्द्र नरेन्द्र pos=n,comp=y
स्तिमित स्तिमित pos=a,comp=y
ह्रदम् ह्रद pos=n,g=m,c=2,n=s