Original

स ह्याददानो धनुरुग्रवेगं भूरिश्रवा भारत सौमदत्तिः ।दृष्ट्वा रथान्स्वान्व्यपनीयमानान्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् ॥ २९ ॥

Segmented

स हि आददानः धनुः उग्र-वेगम् भूरिश्रवा भारत सौमदत्तिः दृष्ट्वा रथान् स्वान् व्यपनीयमानान् प्रत्युद्ययौ सात्यकिम् योद्धुम् इच्छन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
आददानः आदा pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
उग्र उग्र pos=a,comp=y
वेगम् वेग pos=n,g=n,c=2,n=s
भूरिश्रवा भूरिश्रवस् pos=n,g=m,c=1,n=s
भारत भारत pos=n,g=m,c=8,n=s
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
रथान् रथ pos=n,g=m,c=2,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
व्यपनीयमानान् व्यपनी pos=va,g=m,c=2,n=p,f=part
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
योद्धुम् युध् pos=vi
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part