Original

नाशक्नुवन्वारयितुं वरिष्ठं मध्यंदिने सूर्यमिवातपन्तम् ।न तत्र कश्चिन्नविषण्ण आसीदृते राजन्सोमदत्तस्य पुत्रात् ॥ २८ ॥

Segmented

न अशक्नुवन् वारयितुम् वरिष्ठम् मध्यंदिने सूर्यम् इव आतपन्तम् न तत्र कश्चिन् न विषण्ण आसीद् ऋते राजन् सोमदत्तस्य पुत्रात्

Analysis

Word Lemma Parse
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
वारयितुम् वारय् pos=vi
वरिष्ठम् वरिष्ठ pos=a,g=m,c=2,n=s
मध्यंदिने मध्यंदिन pos=n,g=m,c=7,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
इव इव pos=i
आतपन्तम् आतप् pos=va,g=m,c=2,n=s,f=part
pos=i
तत्र तत्र pos=i
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
pos=i
विषण्ण विषद् pos=va,g=m,c=1,n=s,f=part
आसीद् अस् pos=v,p=3,n=s,l=lan
ऋते ऋते pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सोमदत्तस्य सोमदत्त pos=n,g=m,c=6,n=s
पुत्रात् पुत्र pos=n,g=m,c=5,n=s