Original

अन्वागतं वृष्णिवरं निशम्य मध्ये रिपूणां परिवर्तमानम् ।प्रावर्तयन्तं कुरुपुंगवांश्च पुनः पुनश्च प्रणदन्तमाजौ ॥ २७ ॥

Segmented

अन्वागतम् वृष्णि-वरम् निशम्य मध्ये रिपूणाम् परिवर्तमानम् प्रावर्तयन्तम् कुरु-पुंगवान् च पुनः पुनः च प्रणदन्तम् आजौ

Analysis

Word Lemma Parse
अन्वागतम् अन्वागम् pos=va,g=m,c=2,n=s,f=part
वृष्णि वृष्णि pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
निशम्य निशामय् pos=vi
मध्ये मध्य pos=n,g=n,c=7,n=s
रिपूणाम् रिपु pos=n,g=m,c=6,n=p
परिवर्तमानम् परिवृत् pos=va,g=m,c=2,n=s,f=part
प्रावर्तयन्तम् प्रावर्तय् pos=va,g=m,c=2,n=s,f=part
कुरु कुरु pos=n,comp=y
पुंगवान् पुंगव pos=n,g=m,c=2,n=p
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
pos=i
प्रणदन्तम् प्रणद् pos=va,g=m,c=2,n=s,f=part
आजौ आजि pos=n,g=m,c=7,n=s