Original

अविध्यदेनं निशितैः शराग्रैरलम्बुसो राजवरार्श्यशृङ्गिः ।तं वै चतुर्भिः प्रतिविध्य वीरो नप्ता शिनेरभ्यपतद्रथेन ॥ २६ ॥

Segmented

अविध्यद् एनम् निशितैः शर-अग्रैः अलम्बुसो तम् वै चतुर्भिः प्रतिविध्य वीरो नप्ता शिनेः अभ्यपतद् रथेन

Analysis

Word Lemma Parse
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
एनम् एनद् pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=n,c=3,n=p,f=part
शर शर pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
अलम्बुसो अलम्बुष pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
प्रतिविध्य प्रतिव्यध् pos=vi
वीरो वीर pos=n,g=m,c=1,n=s
नप्ता नप्तृ pos=n,g=m,c=1,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
अभ्यपतद् अभिपत् pos=v,p=3,n=s,l=lan
रथेन रथ pos=n,g=m,c=3,n=s