Original

तं यान्तमश्वै रजतप्रकाशैः शरान्धमन्तं धनुषा दृढेन ।नाशक्नुवन्वारयितुं तदानीं सर्वे गणा भारत ये त्वदीयाः ॥ २५ ॥

Segmented

तम् यान्तम् अश्वै रजत-प्रकाशैः शरान् धमन्तम् धनुषा दृढेन न अशक्नुवन् वारयितुम् तदानीम् सर्वे गणा भारत ये त्वदीयाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
अश्वै अश्व pos=n,g=m,c=3,n=p
रजत रजत pos=n,comp=y
प्रकाशैः प्रकाश pos=n,g=m,c=3,n=p
शरान् शर pos=n,g=m,c=2,n=p
धमन्तम् धम् pos=va,g=m,c=2,n=s,f=part
धनुषा धनुस् pos=n,g=n,c=3,n=s
दृढेन दृढ pos=a,g=n,c=3,n=s
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
वारयितुम् वारय् pos=vi
तदानीम् तदानीम् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
गणा गण pos=n,g=m,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p