Original

तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् ।भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षणः ॥ २३ ॥

Segmented

तम् आयान्तम् तथा दृष्ट्वा व्यात्त-आननम् इव अन्तकम् भीष्मम् भीमो महा-बाहुः प्रत्युदीयाद् अमर्षणः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
दृष्ट्वा दृश् pos=vi
व्यात्त व्यात्त pos=a,comp=y
आननम् आनन pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
प्रत्युदीयाद् प्रत्युदि pos=v,p=3,n=s,l=vidhilin
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s