Original

महता मेघघोषेण रथेनादित्यवर्चसा ।छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान् ॥ २२ ॥

Segmented

महता मेघ-घोषेण रथेन आदित्य-वर्चसा छादयञ् शर-वर्षेण पर्जन्य इव वृष्टिमान्

Analysis

Word Lemma Parse
महता महत् pos=a,g=m,c=3,n=s
मेघ मेघ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
रथेन रथ pos=n,g=m,c=3,n=s
आदित्य आदित्य pos=n,comp=y
वर्चसा वर्चस् pos=n,g=m,c=3,n=s
छादयञ् छादय् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
पर्जन्य पर्जन्य pos=n,g=m,c=1,n=s
इव इव pos=i
वृष्टिमान् वृष्टिमत् pos=a,g=m,c=1,n=s