Original

तं तथा भीमकर्माणं प्रगृहीतमहागदम् ।दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् ॥ २१ ॥

Segmented

तम् तथा भीम-कर्माणम् प्रगृहीत-महा-गदम् दृष्ट्वा वृकोदरम् भीष्मः सहसा एव समभ्ययात्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
भीम भीम pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
गदम् गदा pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
सहसा सहसा pos=i
एव एव pos=i
समभ्ययात् समभिया pos=v,p=3,n=s,l=lun