Original

प्रदारयन्तं सैन्यानि बलौघेनापराजितम् ।ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ॥ २० ॥

Segmented

प्रदारयन्तम् सैन्यानि बल-ओघेन अपराजितम् ग्रसमानम् अनीकानि व्यात्त-आस्यम् इव अन्तकम्

Analysis

Word Lemma Parse
प्रदारयन्तम् प्रदारय् pos=va,g=m,c=2,n=s,f=part
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
बल बल pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
अपराजितम् अपराजित pos=a,g=m,c=2,n=s
ग्रसमानम् ग्रस् pos=va,g=m,c=2,n=s,f=part
अनीकानि अनीक pos=n,g=n,c=2,n=p
व्यात्त व्यादा pos=va,comp=y,f=part
आस्यम् आस्य pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s