Original

ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात् ।अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् ॥ २ ॥

Segmented

ततः सर्वाणि अनीकानि तव पुत्रस्य शासनात् अभ्यद्रवन् भीमसेनम् नदन्तम् भैरवान् रवान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
अनीकानि अनीक pos=n,g=n,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
नदन्तम् नद् pos=va,g=m,c=2,n=s,f=part
भैरवान् भैरव pos=a,g=m,c=2,n=p
रवान् रव pos=n,g=m,c=2,n=p