Original

पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ।यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् ।ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् ॥ १६ ॥

Segmented

पिनाकम् इव रुद्रस्य क्रुद्धस्य अभिहन् पशून् यम-दण्ड-उपमाम् उग्राम् इन्द्र-अशनि-सम-स्वनाम् ददृशुः भीमसेनस्य रौद्राम् विशसनीम् गदाम्

Analysis

Word Lemma Parse
पिनाकम् पिनाक pos=n,g=n,c=2,n=s
इव इव pos=i
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
अभिहन् अभिहन् pos=va,g=m,c=6,n=s,f=part
पशून् पशु pos=n,g=m,c=2,n=p
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s
उग्राम् उग्र pos=a,g=f,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्वनाम् स्वन pos=n,g=f,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
रौद्राम् रौद्र pos=a,g=f,c=2,n=s
विशसनीम् विशसन pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s