Original

तत्र तत्र हतैश्चापि मनुष्यगजवाजिभिः ।रणाङ्गणं तदभवन्मृत्योराघातसंनिभम् ॥ १५ ॥

Segmented

तत्र तत्र हतैः च अपि मनुष्य-गज-वाजिभिः रण-अङ्गणम् तद् अभवत् मृत्युनः आघात-संनिभम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तत्र तत्र pos=i
हतैः हन् pos=va,g=m,c=3,n=p,f=part
pos=i
अपि अपि pos=i
मनुष्य मनुष्य pos=n,comp=y
गज गज pos=n,comp=y
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
रण रण pos=n,comp=y
अङ्गणम् अङ्गण pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
मृत्युनः मृत्यु pos=n,g=m,c=6,n=s
आघात आघात pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=1,n=s