Original

मृद्नन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः ।सादिनश्चाश्वपृष्ठेभ्यो भूमौ चैव पदातिनः ॥ १४ ॥

Segmented

मृद्नन् रथेभ्यो रथिनो गजेभ्यो गज-योधिन् सादिन् च अश्व-पृष्ठेभ्यः भूमौ च एव पदातिनः

Analysis

Word Lemma Parse
मृद्नन् मृद् pos=va,g=m,c=1,n=s,f=part
रथेभ्यो रथ pos=n,g=m,c=5,n=p
रथिनो रथिन् pos=n,g=m,c=2,n=p
गजेभ्यो गज pos=n,g=m,c=5,n=p
गज गज pos=n,comp=y
योधिन् योधिन् pos=n,g=m,c=2,n=p
सादिन् सादिन् pos=n,g=m,c=2,n=p
pos=i
अश्व अश्व pos=n,comp=y
पृष्ठेभ्यः पृष्ठ pos=n,g=n,c=5,n=p
भूमौ भूमि pos=n,g=f,c=7,n=s
pos=i
एव एव pos=i
पदातिनः पदातिन् pos=n,g=m,c=2,n=p