Original

ऊरुवेगेन संकर्षन्रथजालानि पाण्डवः ।प्रमर्दयन्गजान्सर्वान्नड्वलानीव कुञ्जरः ॥ १३ ॥

Segmented

ऊरू-वेगेन संकर्षन् रथ-जालानि पाण्डवः प्रमर्दयन् गजान् सर्वान् नड्वलानि इव कुञ्जरः

Analysis

Word Lemma Parse
ऊरू ऊरु pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
संकर्षन् संकृष् pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
प्रमर्दयन् प्रमर्दय् pos=va,g=m,c=1,n=s,f=part
गजान् गज pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
नड्वलानि नड्वल pos=a,g=n,c=2,n=p
इव इव pos=i
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s