Original

व्यचरत्समरे भीमो युगान्ते पावको यथा ।विनिघ्नन्समरे सर्वान्युगान्ते कालवद्विभुः ॥ १२ ॥

Segmented

व्यचरत् समरे भीमो युग-अन्ते पावको यथा विनिघ्नन् समरे सर्वान् युग-अन्ते काल-वत् विभुः

Analysis

Word Lemma Parse
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
समरे समर pos=n,g=n,c=7,n=s
भीमो भीम pos=n,g=m,c=1,n=s
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
पावको पावक pos=n,g=m,c=1,n=s
यथा यथा pos=i
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
काल काल pos=n,comp=y
वत् वत् pos=i
विभुः विभु pos=a,g=m,c=1,n=s