Original

ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम् ।अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ।पोथयन्रथवृन्दानि वाजिवृन्दानि चाभिभूः ॥ ११ ॥

Segmented

ततः शैक्यायसीम् गुर्वीम् प्रगृह्य महतीम् गदाम् अवधीत् तावकान् योधान् दण्ड-पाणिः इव अन्तकः पोथयन् रथ-वृन्दानि वाजि-वृन्दानि

Analysis

Word Lemma Parse
ततः ततस् pos=i
शैक्यायसीम् शैक्यायस pos=a,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
तावकान् तावक pos=a,g=m,c=2,n=p
योधान् योध pos=n,g=m,c=2,n=p
दण्ड दण्ड pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s
पोथयन् पोथय् pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
वृन्दानि वृन्द pos=n,g=n,c=2,n=p
वाजि वाजिन् pos=n,comp=y
वृन्दानि वृन्द pos=n,g=n,c=2,n=p