Original

द्रौपदेयाभिमन्युश्च शिखण्डी च महारथः ।न प्राजहन्भीमसेनं भये जाते महाबलम् ॥ १० ॥

Segmented

द्रौपदेय-अभिमन्युः च शिखण्डी च महा-रथः न प्राजहन् भीमसेनम् भये जाते महा-बलम्

Analysis

Word Lemma Parse
द्रौपदेय द्रौपदेय pos=n,comp=y
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
pos=i
प्राजहन् प्रहा pos=v,p=3,n=p,l=lan
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
भये भय pos=n,g=n,c=7,n=s
जाते जन् pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s