Original

संजय उवाच ।तस्मिन्हते गजानीके पुत्रो दुर्योधनस्तव ।भीमसेनं घ्नतेत्येवं सर्वसैन्यान्यचोदयत् ॥ १ ॥

Segmented

संजय उवाच तस्मिन् हते गज-अनीके पुत्रो दुर्योधनः ते भीमसेनम् घ्नत इति एवम् सर्व-सैन्यानि अचोदयत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=n,c=7,n=s
हते हन् pos=va,g=n,c=7,n=s,f=part
गज गज pos=n,comp=y
अनीके अनीक pos=n,g=n,c=7,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
घ्नत हन् pos=v,p=2,n=p,l=lot
इति इति pos=i
एवम् एवम् pos=i
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan