Original

रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना ।शितेनोरगसंकाशां पत्रिणा विजहार ताम् ॥ ९ ॥

Segmented

रुक्म-दण्डाम् महा-शक्तिम् प्रेषिताम् सौमदत्तिना शितेन उरग-संकाशाम् पत्रिणा विजहार ताम्

Analysis

Word Lemma Parse
रुक्म रुक्म pos=n,comp=y
दण्डाम् दण्ड pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
प्रेषिताम् प्रेषय् pos=va,g=f,c=2,n=s,f=part
सौमदत्तिना सौमदत्ति pos=n,g=m,c=3,n=s
शितेन शा pos=va,g=m,c=3,n=s,f=part
उरग उरग pos=n,comp=y
संकाशाम् संकाश pos=n,g=f,c=2,n=s
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s
विजहार विहृ pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s