Original

स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः ।ध्वजं सांयमनेश्चापि सोऽष्टाभिरपवर्जयत् ॥ ८ ॥

Segmented

स द्रौणिम् इष्वा एकेन विद्ध्वा शल्यम् च पञ्चभिः ध्वजम् सांयमनि च अपि सो ऽष्टाभिः अपवर्जयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
इष्वा इषु pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
विद्ध्वा व्यध् pos=vi
शल्यम् शल्य pos=n,g=m,c=2,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
सांयमनि सांयमनि pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽष्टाभिः अष्टन् pos=n,g=f,c=3,n=p
अपवर्जयत् अपवर्जय् pos=v,p=3,n=s,l=lan