Original

तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् ।व्यदृश्यत महच्चापं समरे युध्यतः परैः ॥ ७ ॥

Segmented

तस्य लाघव-मार्ग-स्थम् आदित्य-सदृश-प्रभम् व्यदृश्यत महत् चापम् समरे युध्यतः परैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
लाघव लाघव pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=1,n=s
आदित्य आदित्य pos=n,comp=y
सदृश सदृश pos=a,comp=y
प्रभम् प्रभा pos=n,g=n,c=1,n=s
व्यदृश्यत विदृश् pos=v,p=3,n=s,l=lan
महत् महत् pos=a,g=n,c=1,n=s
चापम् चाप pos=n,g=n,c=1,n=s
समरे समर pos=n,g=m,c=7,n=s
युध्यतः युध् pos=va,g=m,c=6,n=s,f=part
परैः पर pos=n,g=m,c=3,n=p