Original

ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् ।प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च ॥ ६ ॥

Segmented

ध्वजिनीम् धार्तराष्ट्राणाम् दीन-शत्रुः अदीन-वत् प्रत्युद्ययौ स सौभद्रः तेजसा च बलेन च

Analysis

Word Lemma Parse
ध्वजिनीम् ध्वजिनी pos=n,g=f,c=2,n=s
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
दीन दीन pos=a,comp=y
शत्रुः शत्रु pos=n,g=m,c=1,n=s
अदीन अदीन pos=a,comp=y
वत् वत् pos=i
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
बलेन बल pos=n,g=n,c=3,n=s
pos=i