Original

पीडयानं च तत्सैन्यं पौत्रं तव विशां पते ।दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् ॥ ५ ॥

Segmented

पीडयानम् च तत् सैन्यम् पौत्रम् तव विशाम् पते दृष्ट्वा त्वदीया राज-इन्द्र समन्तात् पर्यवारयन्

Analysis

Word Lemma Parse
पीडयानम् पीडय् pos=va,g=m,c=2,n=s,f=part
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
पौत्रम् पौत्र pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
त्वदीया त्वदीय pos=a,g=m,c=1,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan