Original

तथैव पार्षतं शूरं शल्यः समितिशोभनः ।आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत ॥ ३६ ॥

Segmented

तथा एव पार्षतम् शूरम् शल्यः समिति-शोभनः आजघान उरसि क्रुद्धः ततस् युद्धम् अवर्तत

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
समिति समिति pos=n,comp=y
शोभनः शोभन pos=a,g=m,c=1,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan