Original

ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा ।आजघान त्रिभिर्बाणैस्तोत्त्रैरिव महाद्विपम् ॥ ३५ ॥

Segmented

ततः सांयमनिः क्रुद्धः पार्षतम् पर-वीर-हा आजघान त्रिभिः बाणैः तोत्त्रैः इव महा-द्विपम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सांयमनिः सांयमनि pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
तोत्त्रैः तोत्त्र pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
द्विपम् द्विप pos=n,g=m,c=2,n=s