Original

तौ तत्र समरे वीरौ समेतौ रथिनां वरौ ।ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा ॥ ३४ ॥

Segmented

तौ तत्र समरे वीरौ समेतौ रथिनाम् वरौ ददृशुः सर्व-राजानः कुरवः पाण्डवाः तथा

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
तत्र तत्र pos=i
समरे समर pos=n,g=n,c=7,n=s
वीरौ वीर pos=n,g=m,c=2,n=d
समेतौ समे pos=va,g=m,c=2,n=d,f=part
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरौ वर pos=a,g=m,c=2,n=d
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
राजानः राजन् pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तथा तथा pos=i