Original

ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतमात्मजम् ।अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् ॥ ३३ ॥

Segmented

ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतम् आत्मजम् अभिदुद्राव वेगेन पाञ्चाल्यम् युद्ध-दुर्मदम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सांयमनिः सांयमनि pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s