Original

तस्मिन्हते महेष्वासे राजपुत्रे महारथे ।हाहाकारो महानासीत्तव सैन्यस्य मारिष ॥ ३२ ॥

Segmented

तस्मिन् हते महा-इष्वासे राज-पुत्रे महा-रथे हाहाकारो महान् आसीत् तव सैन्यस्य मारिष

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
इष्वासे इष्वास pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
पुत्रे पुत्र pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
हाहाकारो हाहाकार pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s