Original

तं निहत्य गदाग्रेण लेभे स परमं यशः ।पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः ॥ ३१ ॥

Segmented

तम् निहत्य गदा-अग्रेण लेभे स परमम् यशः पुत्रः पाञ्चाल-राजस्य महात्मा भीम-विक्रमः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
गदा गदा pos=n,comp=y
अग्रेण अग्र pos=n,g=n,c=3,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
परमम् परम pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
भीम भीम pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s