Original

तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् ।हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि ॥ ३० ॥

Segmented

तस्य राजन् स निस्त्रिंशम् सु प्रभम् च शरावरम् हतस्य पततो हस्ताद् वेगेन न्यपतद् भुवि

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
निस्त्रिंशम् निस्त्रिंश pos=n,g=n,c=1,n=s
सु सु pos=i
प्रभम् प्रभा pos=n,g=n,c=1,n=s
pos=i
शरावरम् शरावर pos=n,g=n,c=1,n=s
हतस्य हन् pos=va,g=m,c=6,n=s,f=part
पततो पत् pos=va,g=m,c=6,n=s,f=part
हस्ताद् हस्त pos=n,g=m,c=5,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s