Original

नाभिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे ।बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे ॥ ३ ॥

Segmented

न अभिलक्षय्-तया कश्चिद् न शौर्ये न पराक्रमे बभूव सदृशः कार्ष्णेः न अस्त्रे न अपि च लाघवे

Analysis

Word Lemma Parse
pos=i
अभिलक्षय् अभिलक्षय् pos=va,comp=y,f=krtya
तया ता pos=n,g=f,c=3,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
शौर्ये शौर्य pos=n,g=n,c=7,n=s
pos=i
पराक्रमे पराक्रम pos=n,g=m,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
सदृशः सदृश pos=a,g=m,c=1,n=s
कार्ष्णेः कार्ष्णि pos=n,g=m,c=6,n=s
pos=i
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
pos=i
लाघवे लाघव pos=n,g=n,c=7,n=s