Original

बाणवेगमतीतस्य रथाभ्याशमुपेयुषः ।त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः ॥ २९ ॥

Segmented

बाण-वेगम् अतीतस्य रथ-अभ्याशम् उपेयुषः त्वरन् सेनापतिः क्रुद्धो बिभेद गदया शिरः

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
अतीतस्य अती pos=va,g=m,c=6,n=s,f=part
रथ रथ pos=n,comp=y
अभ्याशम् अभ्याश pos=n,g=m,c=2,n=s
उपेयुषः उपे pos=va,g=m,c=6,n=s,f=part
त्वरन् त्वर् pos=va,g=m,c=1,n=s,f=part
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
बिभेद भिद् pos=v,p=3,n=s,l=lit
गदया गदा pos=n,g=f,c=3,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s