Original

तस्य पाञ्चालपुत्रस्तु प्रतीपमभिधावतः ।शितनिस्त्रिंशहस्तस्य शरावरणधारिणः ॥ २८ ॥

Segmented

तस्य पाञ्चाल-पुत्रः तु प्रतीपम् अभिधावतः शित-निस्त्रिंश-हस्तस्य शरावरण-धारिणः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
प्रतीपम् प्रतीप pos=a,g=n,c=2,n=s
अभिधावतः अभिधाव् pos=va,g=m,c=6,n=s,f=part
शित शा pos=va,comp=y,f=part
निस्त्रिंश निस्त्रिंश pos=n,comp=y
हस्तस्य हस्त pos=n,g=m,c=6,n=s
शरावरण शरावरण pos=n,comp=y
धारिणः धारिन् pos=a,g=m,c=6,n=s