Original

दीप्यन्तमिव शस्त्रार्च्या मत्तवारणविक्रमम् ।अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः ॥ २७ ॥

Segmented

दीप्यन्तम् इव शस्त्र-अर्च्या मत्त-वारण-विक्रमम् अपश्यन् पाण्डवाः तत्र धृष्टद्युम्नः च पार्षतः

Analysis

Word Lemma Parse
दीप्यन्तम् दीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
शस्त्र शस्त्र pos=n,comp=y
अर्च्या अर्चि pos=n,g=f,c=3,n=s
मत्त मद् pos=va,comp=y,f=part
वारण वारण pos=n,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
अपश्यन् पश् pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s