Original

तं महौघमिवायान्तं खात्पतन्तमिवोरगम् ।भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम् ॥ २६ ॥

Segmented

तम् महा-ओघम् इव आयान्तम् खात् पतन्तम् इव उरगम् भ्रान्त-आवरण-निस्त्रिंशम् काल-उत्सृष्टम् इव अन्तकम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
इव इव pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
खात् pos=n,g=n,c=5,n=s
पतन्तम् पत् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
उरगम् उरग pos=n,g=m,c=2,n=s
भ्रान्त भ्रम् pos=va,comp=y,f=part
आवरण आवरण pos=n,comp=y
निस्त्रिंशम् निस्त्रिंश pos=n,g=m,c=2,n=s
काल काल pos=n,comp=y
उत्सृष्टम् उत्सृज् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s