Original

स संगृह्य महाघोरं निस्त्रिंशवरमायसम् ।पदातिस्तूर्णमभ्यर्छद्रथस्थं द्रुपदात्मजम् ॥ २५ ॥

Segmented

स संगृह्य महा-घोरम् निस्त्रिंश-वरम् आयसम् पदातिः तूर्णम् अभ्यर्छद् रथ-स्थम् द्रुपद-आत्मजम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संगृह्य संग्रह् pos=vi
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=m,c=2,n=s
निस्त्रिंश निस्त्रिंश pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
आयसम् आयस pos=a,g=m,c=2,n=s
पदातिः पदाति pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
अभ्यर्छद् अभ्यृछ् pos=v,p=3,n=s,l=lan
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
द्रुपद द्रुपद pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s