Original

स हताश्वे रथे तिष्ठन्ददर्श भरतर्षभ ।पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः ॥ २४ ॥

Segmented

स हत-अश्वे रथे तिष्ठन् ददर्श भरत-ऋषभ पुत्रः सांयमनेः पुत्रम् पाञ्चाल्यस्य महात्मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अश्वे अश्व pos=n,g=m,c=7,n=s
रथे रथ pos=n,g=m,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सांयमनेः सांयमनि pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पाञ्चाल्यस्य पाञ्चाल्य pos=a,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s