Original

अथैनं पञ्चविंशत्या क्षिप्रमेव समर्पयत् ।अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ॥ २३ ॥

Segmented

अथ एनम् पञ्चविंशत्या क्षिप्रम् एव समर्पयत् अश्वान् च अस्य अवधीत् राजन्न् उभौ तौ पार्ष्णिसारथी

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
समर्पयत् समर्पय् pos=v,p=3,n=s,l=lan
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
राजन्न् राजन् pos=n,g=m,c=8,n=s
उभौ उभ् pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
पार्ष्णिसारथी पार्ष्णिसारथि pos=n,g=m,c=2,n=d