Original

सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् ।भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् ॥ २२ ॥

Segmented

सो ऽतिविद्धो महा-इष्वासः सृक्किणी भल्लेन भृश-तीक्ष्णेन निचकर्त अस्य कार्मुकम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
सृक्किणी परिसंलिह् pos=va,g=m,c=1,n=s,f=part
भल्लेन भल्ल pos=n,g=m,c=3,n=s
भृश भृश pos=a,comp=y
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
निचकर्त निकृत् pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s