Original

ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् ।अविध्यत्त्रिंशता बाणैर्दशभिश्चास्य सारथिम् ॥ २१ ॥

Segmented

ततः सांयमनेः पुत्रः पाञ्चाल्यम् युद्ध-दुर्मदम् अविध्यत् त्रिंशता बाणैः दशभिः च अस्य सारथिम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सांयमनेः सांयमनि pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
त्रिंशता त्रिंशत् pos=n,g=f,c=3,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s