Original

संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः ।पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा ॥ २ ॥

Segmented

संसक्तम् अति तेजस् तम् एकम् ददृशुः जनाः पञ्चभिः मनुज-व्याघ्रैः गजैः सिंह-शिशुम् यथा

Analysis

Word Lemma Parse
संसक्तम् संसञ्ज् pos=va,g=m,c=2,n=s,f=part
अति अति pos=i
तेजस् तेजस् pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
जनाः जन pos=n,g=m,c=1,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
मनुज मनुज pos=n,comp=y
व्याघ्रैः व्याघ्र pos=n,g=m,c=3,n=p
गजैः गज pos=n,g=m,c=3,n=p
सिंह सिंह pos=n,comp=y
शिशुम् शिशु pos=n,g=m,c=2,n=s
यथा यथा pos=i