Original

ततः स मद्रकान्हत्वा दशभिर्दशभिः शरैः ।हृष्ट एको जघानाश्वं भल्लेन कृतवर्मणः ॥ १९ ॥

Segmented

ततः स मद्रकान् हत्वा दशभिः दशभिः शरैः हृष्ट एको जघान अश्वम् भल्लेन कृतवर्मणः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
मद्रकान् मद्रक pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
दशभिः दशन् pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
हृष्ट हृष् pos=va,g=m,c=1,n=s,f=part
एको एक pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
अश्वम् अश्व pos=n,g=m,c=2,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
कृतवर्मणः कृतवर्मन् pos=n,g=m,c=6,n=s