Original

सोऽर्जुनं प्रमुखे यान्तं पाञ्चाल्यः कुरुनन्दन ।त्रिभिः शारद्वतं बाणैर्जत्रुदेशे समर्पयत् ॥ १८ ॥

Segmented

सो ऽर्जुनम् प्रमुखे यान्तम् पाञ्चाल्यः कुरु-नन्दन त्रिभिः शारद्वतम् बाणैः जत्रु-देशे समर्पयत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्रमुखे प्रमुख pos=a,g=n,c=7,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शारद्वतम् शारद्वत pos=n,g=m,c=2,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
जत्रु जत्रु pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
समर्पयत् समर्पय् pos=v,p=3,n=s,l=lan