Original

तेन कीर्तिमता गुप्तमनीकं दृढधन्वना ।प्रयुक्तरथनागाश्वं योत्स्यमानमशोभत ॥ १७ ॥

Segmented

तेन कीर्तिमता गुप्तम् अनीकम् दृढ-धन्वना प्रयुक्त-रथ-नाग-अश्वम् योत्स्यमानम् अशोभत

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
कीर्तिमता कीर्तिमत् pos=a,g=m,c=3,n=s
गुप्तम् गुप् pos=va,g=n,c=1,n=s,f=part
अनीकम् अनीक pos=n,g=n,c=1,n=s
दृढ दृढ pos=a,comp=y
धन्वना धन्वन् pos=n,g=m,c=3,n=s
प्रयुक्त प्रयुज् pos=va,comp=y,f=part
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्वम् अश्व pos=n,g=n,c=1,n=s
योत्स्यमानम् युध् pos=va,g=n,c=1,n=s,f=part
अशोभत शुभ् pos=v,p=3,n=s,l=lan