Original

धनुर्विस्फार्य संक्रुद्धश्चोदयित्वा वरूथिनीम् ।ययौ तन्मद्रकानीकं केकयांश्च परंतपः ॥ १६ ॥

Segmented

धनुः विस्फार्य संक्रुद्धः चोदयित्वा वरूथिनीम् ययौ तत् मद्रक-अनीकम् केकयान् च परंतपः

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=2,n=s
विस्फार्य विस्फारय् pos=vi
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
चोदयित्वा चोदय् pos=vi
वरूथिनीम् वरूथिनी pos=n,g=f,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
मद्रक मद्रक pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
केकयान् केकय pos=n,g=m,c=2,n=p
pos=i
परंतपः परंतप pos=a,g=m,c=1,n=s