Original

स वारणरथौघानां सहस्रैर्बहुभिर्वृतः ।वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः ॥ १५ ॥

Segmented

स वारण-रथ-ओघानाम् सहस्रैः बहुभिः वृतः वाजिभिः पत्ति च एव वृतः शत-सहस्रशस्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वारण वारण pos=n,comp=y
रथ रथ pos=n,comp=y
ओघानाम् ओघ pos=n,g=m,c=6,n=p
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
बहुभिः बहु pos=a,g=n,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
पत्ति पत्ति pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
वृतः वृ pos=va,g=m,c=1,n=s,f=part
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i